
कृषकेभ्यः , कृषकै: , कृषकाणाम्
ऊर्जाकुशलानां उर्वरकाणां संतुलितेन उपयोगेन कृषकाणां सस्य उत्पादन क्षमता वर्धयितुं सहायतां कुर्वन् तेषाम् आयवृद्धि: करणम्; पर्यावरणस्य हरितता रक्षणं; एवं एक: सशक्त: ग्राम्य भारतं सुनिश्चितं कर्तुं कृषकसमुदायं व्यावसायिकेभ्यः सेवाभ्यः सहकारीसमितीः आर्थिकं एवं लोकतांत्रिक रुपेण सुदृढाः विधातुम्।

निगमित विकास योजना:
प्रगतेः एवं विकासस्य क्रमे इफको संस्था स्व निगमित योजनाः 'मिशन 2005', 'विजन 2010' एवं 'विजन 2015' इत्येतानां सफलतापूर्वकं क्रियान्वयनं कृतम्। एतेषां योजनानां परिणामरूपेण इफको भारते रासायणिक उर्वरकाणां सर्वोच्च: निर्माता एवं वितरक: सञ्जातः एवं विदेशेषु परियोजनाः एवं संयुक्तोद्यम रूपेण संस्था: स्थापयित्वा एकः महत्वपूर्ण: वैश्विक: नेता जातः।
दृष्टिः - इफको संस्थायां वृद्धि: एवं विकासस्य अग्रिमपदं प्रापत्यर्थं निम्नलिखितैः उद्देश्यैः निदिष्टं भविष्यति।
वर्तमान संयंत्राणां आधुनिक करणमाध्यमेन उर्जा संरक्षणस्य विशिष्टानां लक्ष्यानां प्राप्तिः
नूतन उर्वरकाणां उत्पादानां निर्माणम्, कृषि-प्रसंस्करणं परिसराः एवं कृषि रसायणानां परियोजनानां स्थापना
ई-वाणिज्ये वैविध्यीकरणं एवं और उद्यमानां धनसंचय परियोजनानां प्रचारः को बढ़ावा देना
रणनितीक गठबंधनानां माध्यमेन विदेशेषु उर्वरकपरियोजनानां स्थापना
सहकारी समितिनां कृते श्रेयमूल्यांकन संस्थायाः स्थापनम्
अस्माकं दृष्ट्या वास्तविक लक्ष्याः
- वैश्विक उर्वरक उत्पादनस्य प्रमुखपदे स्थितिः
- ऊर्जा व्ययः न्यून कृत्वा एवं अधिकोतमं संसाधनानां प्रबंधनेन संततं विकासाय कार्य नितीनां समाचरणम्
- अग्रतः / पृष्ठतः एकीकरणेन सहव्यापारस्य कार्याणि वर्धितव्यानि
- रणनितीक संयुक्तोद्यमानां , समन्वयात्मकानां अधिग्रहणानां माध्यमेन अन्तर्राष्ट्रीय विपण्यां स्वोपस्थितिः वर्धनम्
- वित्तीय स्थैर्यतायै अन्यक्षेत्रेषु वैविध्यम्
- एकीकृत पोषकद्रव्याणां प्रबन्धनं तथा ऐच्छिक उर्वरकप्रयोगः प्रवर्धनम्
- सशक्तग्रामीणं भारतं सुनिश्चितं कर्तुं सहकारी समितियः आर्थिकरूपेण सुदृढं कर्तुं, व्यावसायिक: रूपेण प्रबंधयितुम् एवं पुरस्कृत उत्पादकतायै उन्नत कृषिप्रथाभिः सह कृषक समुदायाः सज्जाः कर्तुं सहायता प्रदानम्
- 15 मीलीयन टन उर्वरकविक्रयणस्य लक्ष्य प्राप्ति:
अस्माकं ध्येय:
इफको संस्थायाः ध्येयः"पर्यावरण दृष्ट्या सक्षमः एवं विश्वसनीयः , उच्च गुणवत्ता युक्तानां कृषिउत्पादानाम् एवं यथासमयं सेवापूर्तिना माध्यमेन एवं भारतीय कृषकाणां कल्याणार्थं तथा परिवर्तनाय अन्याः गतिविधयः आरब्धयितुं तथा च तान् समृद्ध्यर्थं सक्षमाः करणीयाः" इत्येव अस्ति।
- सस्योत्पादकता वर्धयितुं कृषकेभ्यः यथासमयं उच्चगुणवत्तायुक्तानां उर्वरकानां प्रदानम्।
- सामुदायिकजीवनस्य गुणवत्ता समृद्ध्यर्थं स्वास्थ्य सुरक्षा , पर्यावरण एवं वन्य विकासंप्रति प्रतिबद्धता।
- मूलमूल्यानां संस्थागतीकरणम् तथा दल निर्माणम् , सशक्तिकरणम् तथा नवाचारणां संस्कृतेः रचना , या च कर्मचारीणां वृद्धिशीला उन्नत्यां सहायतां करिष्यति एवं रणनैतिक उद्देश्यान् प्राप्त्यर्थं सक्षमः करिष्यति।
- हितेच्छुभ्यः कार्याणां प्रेरकं तथा स्पर्धायुक्तं अनुभवितुं , विश्वस्त , मुक्ता एवं परस्परं चिन्त यमानायाः संस्कृत्याः पोषणम्।
- विश्वस्ता , कुशला , न्यूनव्ययी च प्रौधोगिकी प्राप्त्यर्थं , आत्मसातार्थं तथा स्वीकृत्यर्थम्।
- देशे सहकारी आन्दोलनं प्रति जागृत्यर्थं प्रतिबद्धा प्रामाणिका सहकारी संस्था। गतिशील संगठनं रूपेण अग्रे आगमनं , रणनैतिक शक्त्यां ध्यानं केन्द्रिता , प्राप्त सफलतां हष्ट्वा नूतनावसरं प्रति लक्ष्यप्राप्तदृष्टिः , संभाग धारयन्ताराणां मूल्य वर्धयितुं आय वृद्धिः।
- संयंत्राणां उर्जाक्षमं तथा उर्जा संरक्षणार्थं विभिन्नानां योजनानां सततम् अवलोकनम्।
- विदेशेषु संयुक्तोद्यमे प्रविश्य अल्पीयेन मूल्येन फॉस्फेटिक उर्वरकाणां उत्पादनार्थं अपक्व सामग्रयः स्रोतः।
- उन्नतम् एवं ग्राहककेन्द्रीततया मूल्य आधारितस्य संगठनस्य निर्माणम्। सिद्धान्तेषु एवं व्यवहारेषु पारदर्शिता , उत्तरदायित्वं तथा सत्यनिष्ठां प्रति प्रतिबद्धता।
- सशक्त सामाजिकतन्त्वर्थं सामाजिकदायित्वं प्रति संबद्धता।
- प्रमुखानाम् एवं गौण क्षेत्रषु विकासः सुनिश्चितार्थं।